Jump to content

User:Nitesh dwivedi dwivedi

From Wikipedia, the free encyclopedia

संस्कृतशास्त्रनिमित्तं संगणकसहकृत शिक्षणप्रतिमान- - संगणकं आधारित अनुदेशनस्य प्रतिमानंअथवा प्रतिमानशिक्षणं तथा निदानं द्वयोः क्रिया माध्यमेन भवति।निदानानां अधारे अपि दीयन्ताम् व्यक्तिगत भिन्नताया अवश्यक्तानां कृते सामनावसरं प्रदापयति। विद्यालयेषु शिक्षका: अपि स्व शिक्षणयोजनानां चयनस्य कृते संगणकस्य सहायतया नेत्तुं शक्नोति । यदा ग्रेडमहोदयः स्वनिर्णतालिकायां सम्प्रेषणेंन हेतु अस्य प्रयोगं शिक्षणव्यवस्थाया कृते संगणकस्य प्रयोगं प्रारम्भं अभवत्।निर्णयतालिकाया प्रयोगं प्रमुखसूचनानं प्रश्नोत्तरानां तथा समस्यासमाधनस्य कृते कृतवान

         संस्कृतशास्त्रनिमित्तं शिक्षणे सह अनुदेशनस्य अभिक्रमितध्ययनस्य एव फलमस्ति। अभिक्रमिक अध्ययनस्य समानं एव संगणक सह अनुदेशने एकं इत्थं प्रभावी तथा लचीली विधिः इत्यस्य  आवश्यकता अस्ति। यः विशलसूचनानां ब्यवस्थितं कृत्वा शिक्षार्थी वैयक्तिक अवश्यकतानुसारानां चयनित सूचनानां उपयोगं कर्तु शक्यतु।संगणकेन सह अनुदेशनप्रणाल्यां बहवः शैक्षिकविस्तारानां समावेशं कुर्वन्ति तथा विभिन्नाविषयानां कृते महत्वपूर्णं भूमिकां निर्वहन्ति।

"संगणकमाध्यमेन शिक्षणकार्याणि"-

                                             संगणकं शिक्षणकार्ये अपि प्रयुक्तं कृतवान्।इमान् छात्रान् तथ्यानां सुचनानां च परिचयं येन माध्यमेन मिलन्तु । लॉरेंस स्टुलरी,डेनियल महोदयौ  संगणकस्य कृते एकं शिक्षणप्रतिमानस्य निर्माणं कुर्वन्ताम् ।याः शिक्षाकानां स्थानं नेत्तुम् शक्नुवन्ति:।यस्मिन् तेषां अयं मतो&स्ति। संगणकेन सहाय्येन ज्ञानात्मकपक्षस्य निम्नस्तरस्योद्देस्यानां प्राप्ति सम्भवन्ति।
    यथा--
               【1】गिलियन महोदयः कक्षानवम्यां छात्रान् जीवविज्ञानस्यशिक्षणे संगणकस्य प्रयोगं कृतवान यः सफलतापूर्वकं सफलं अभवत् ,इत्थमेव वयं सर्वे संस्कृतशास्त्रअध्ययनविषयं नीत्वा संगणकप्रतिमानेन शिक्षणं कर्तुम् शक्नुवन्ति:।
               【2】हर्टले लेविल एवं अन्या: महोदया:1973 ई. तमे पूर्वं  तेभ्यः विशिष्टटेभ्यः कार्याणां सम्पादनं संगणकमाध्यमेन कृतवान्  याः शिक्षकाः इच्छुकानासीत् परंतु संगणकेन क्रमबद्धतया सफलतापूर्वकश्च अभवत्।
               【3】इत्थमेव शर्मा ,गर्गाश्च महोदयौ अपि संगणकप्रतिमान विधि: द्वारा शिक्षाया कृते उपयोगी मन्यन्ते।
संस्कृतशास्त्रनिमित्तं शिक्षणप्रतिमानस्य रुपे संगणकस्य प्रयोगं-
        शिक्षाकानां द्वारा शिक्षणकर्तुम समये कदापि-कदापि क्लिष्टतथ्याः पाठ्यांशा: आगच्छन्ति तर्हि तस्य समस्या: समाधानं कृते या: प्रयोगं कुर्वन्ति सा: शिक्षणप्रतिमानं 
   यथा-                  पी.पी.टी.,प्रोजेक्टर,चित्राणि,चलचित्राणि,प्रतिरुपाणि,यु- ट्यूब,स्यांफलकम् इत्यादि प्रविधि: माध्यमेन वयं समस्या समाधानं , अथवा शिक्षणं कर्तुम शक्नुवन्ति।
   【1】"प्रशासनिक समस्याषु संगणकस्य प्रयोगं"
   【2】"शिक्षास्तरेषु गुणात्मकताया कृते संगणकस्य         प्रयोगं"
   【3】"शैक्षिक अनुसन्धानेषु संगणकस्य प्रयोगं"

शिक्षणप्रतिमानानि तथा प्रतिररूपाणि-

                                       प्रतिमानानि तथा प्रतिरूपाणि कश्चित् वस्तुनां मूलस्वरूपेण लघु अतः दीर्घ प्रतिरूपं कथ्यते। इदं कश्चित् वस्तुनां स्थूलप्रतिरूपं भवन्ति य:यत् आकारे कश्चित् वस्तुना लघु यथा- उड्डयानम् प्रतिरूपं,मक्षिका ,मसका:प्रतिबिम्बस्य प्रतिरूपं इत्यादि

प्रतिमानेन तथा प्रतिरूपेण बालकान् कश्चित् विषयानां विस्तृतं तथा सम्यक् ज्ञानं करयितुं शक्नुवन्ति।। शिक्षणप्रतिमानानि तथा प्रतिरूपाणि उपयोगिता-

     【1】कश्चित् अपि वस्तुनां वास्तविकरूपं लघु अथवा दीर्घ स्वरूपे प्रस्तुतं करोति।
     【2】अमूर्त विचारानां स्थूलरूपे प्रस्तुतं कर्तु: सहायको&स्ति।
     【3】कश्चित् अपि भाषाया  शिक्षाया विकासस्य कृते सहायको&स्ति।
    यथा-
    【1】फ्लैनलबोर्डमाध्यमेन शिक्षा- 
                                               फ्लैनलबोर्ड पूर्वमेव निर्मित डाइग्राम,कटिंग्स इत्यादि वस्तुनां प्रयोगेन शैक्षणिक उपयोगं कुर्वन्ताम् काष्ठबोर्डअधि: वस्त्रे निर्मायति येन माध्यमेन शिक्षणकार्य पूर्णं कर्तुम शक्नोति।

इत्थमेव-

         फ़िल्मस्ट्रिप ,रेडियो,फ़िल्म ,शैक्षिकदूरदर्शन,टेपरिकॉर्डर, इत्यनेन प्रयोगं शिक्षायां कर्तुं शक्नुवन्ति ।।
 दृश्य-श्रव्य प्रविधि:माध्यमेन शिक्षा- 
                                                 शिक्षणक्रियायां प्रयुक्तं ते समस्त साधनानि अथवा उपकरणानि येषां सहाय्येन छात्राणां दृष्टुम् -श्रोतुं इंद्रियः सक्रियं कृत्वा ज्ञानर्जनं कारयन्ति शिक्षकेभ्य: येभ्य: साधनेभ्य: प्रयोगेन पाठ्यवस्तुं सरलं , रोचकं, सुष्पष्टं एवं प्रभावशालिनं स्थायीं रचयतु ।
      यथा- 
            स्यामफलकं,चित्राणि ,प्रतिरूपाणि ,प्रतिविम्बानि इत्यादि माध्यमेन शिक्षां कारयितुं शक्नोति।।
                                                        ।। धन्यवाद:।।
                                                  नितेश द्विवेदी
                                             शिक्षाशास्त्री प्रथमवर्ष
                                             अनु.-(90)
                                             C.S.U.भोपाल कैम्पस 
                                                     ((म.प.))