Jump to content

User:Ldas700

From Wikipedia, the free encyclopedia
          "परोपकारः" 

परेषाम् उपकारः परोपकरः इति अभिधीयते। अनेषं प्राणिनां हितभाबानया स्वहनिलभायोः चिन्तां त्यक्त्वा यानि कार्याणि क्रियन्ते तानि "परोपाकरः"इति पदेन इति बिबेच्यन्ते। एषः परोपकारः मानवीय नैसर्गिक गुणेसु अनन्यो वर्तते। समाजे मानवः इतर - प्राणिनां हितसाधनार्थं यत् किंचित् वितरति,मनसा वाचा कर्मणा वा परार्थं यत् किंचित् अपि सम्पादयति, परेषां कल्यानकर्तुं यत् कार्याणि करोति तत् परोपकारः त्वन गण्यते। शास्त्रे परोपकाराय अतिमहत्वम् वर्णितम्।तथा हि -

    अष्टादश पुराणेषु व्यासस्य वचनद्वयम् । 

परोपकारः पुण्याय पापाय परपीडनम् इति। अष्टादश पुरणकर्तुं ब्याषदेबाश्य उपदेशसहस्त्रेषु द्वयमेव तश्यभिमतं पारोपकरः पुण्याय, पापाय, परपीडनम्। परोपकारः मार्गेण भगवतः कृपा लभ्यते। अतः आङ्ग्लभाषायां उक्तम् - service to mankind service to God इति।

  शास्त्रेषु परोपाकारः प्रशस्यते,अनुमोहते च प्रणेिरपि धनै अपि परोपकारः कार्य। न च परोपकारः सदृशाः पुण्यं यज्ञ सतेनापि सम्भाव्यते। न केवलं मनाबेषु एव परोपकारः भवनं बिद्वते अपितु अन्ये प्राणिनः अपि परोपकारः सलग्नाहा भवन्ति। अस्माकं बईचित्र्मय - प्रकृतिः परोपकारः स इव सिखश्यां ददाति। नद्यः स्वयमेव जलं न पिबन्ति,ब्रुख्यश्च स्वयमेव फलानि न खादन्ति किन्तु तासां जलं तासां फलानि च परोपकाराय भवन्ति।अतः उक्तम् -
             पिबन्ति नद्यः स्वयमेव नाम्भः
             स्वयं न खादन्ति फलानि वृक्षाः।
             नादन्ति सस्यं खलु वारवाहाः
             परोपकाराय सतां विभूतयः।।